B 20-4 Viśvaprakāśakoṣa
Manuscript culture infobox
Filmed in: B 20/4
Title: Viśvaprakāśakoṣa
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. B 20-4
Title: Viśvaprakāśakoṣa
Author: Maheśvara
Subject: Koṣa
Language: Sanskrit
Manuscript Details
Script: Newari
Material: palm-leaf
State: incomplete, damaged
Size: 32.5 x 5.5 cm
Binding Hole: 1, left of the centre
Folios: 116
Lines per Folio: 5
Foliation: figures in the left margin of the verso
Date of Copying:
Place of Deposit: NAK
Accession No.: 5-881
Manuscript Features
The manuscript is written by several hands.
A number of folios are broken with considerable loss of text and many are missing.
Broken folios: 6, 22, 28, [48-50], 54, 56, 58, 59, 132, 134.
Missing folios: 5, 8, 23-26, 30, 32-33, 36-37, 57, 60, 70, 73, 75, 97-111, 133.
The last folios with a legible foliation is no. 134. It is followed by 14 folios the foliation of which is lost (among them a couple of prakīrṇapattrāṇi.). One of them contains a part of the colophon.
Excerpts
Beginning
oṃ namo mahāgaṇeśāya ||
stuvīmahi mahāmohakleśāntakabhiṣagvaraṃ |
traidhātukanidānajñam sarvva[[..]] duḥkhahānaye ||
kalāvilāsān makarandabindu,mudrāṃ vinidre(!) hṛdāyā(!)ravinde |
yā kalpayante(!) ramate kavīnāṃ , devīn namasyāmi sarasvatīn tāṃ ||
kavīndrakumudānandakandodgamasudhākaraṃ |
vācaspatimatisparddhi śeṣarīcandrakojjvalaṃ ||
kṣubhyatkṣīrābdhikallolamālollāsiyaśaḥśriyaṃ |
guruṃ vande ⁅ja⁆gadvandyaṃ gurura⁅tnaika⁆rohaṇam ||
śrīsāhasāṃkanṛpater anavadyavidya(!)-
vaidyāṃtaraṃgapadam advayam eva bibhrat |
yaś candracārucarito haricandranāmā
sa vyākhyayā carakatantram alaṃcakāra ||
āsīd asīmavasudhādhipavandanīye
tasyānvaye sakalavaidyakulāvataṃsaḥ |
śakrasya dasra iva gādhipurādhipasya ,
śrīkṛṣṇa ity amalakīrttilatāvitānaḥ || (fol. 1v1-5)
End
kṣatri ||
adhyakṣe dhikṛte proktaḥ , pratyakṣe 'dhyakṣm iṣyate |
gorakte nāgar[[ā]]ge syād gavāṃ ca parirakṣake |
ārakṣaṃ rakṣaṇīye syāc chīrṣakarmmaṇi dantināṃ |
raktākṣaḥ kāsare krūre pārāvatacakorayaḥ |
samīkṣe granthabhede pi tatvabuddhau nibhā(la?)ne |
utprekṣānavadhāne syāt kāvyālaṃkāraṇe pi ca |
mṛgākṣī cendravāruṇyāṃ mṛganetrātriyāmayoḥ |
gavākṣī śakravāruṇyāṃ gavākṣe jālake kaṣau(?) || ||
kṣaca ||
vīravṛkṣas tu bhallātakaku(ddru)mayor mmataḥ |
rājavṛkṣaḥ piyāle syāt suvarṇṇālutarāv api |
devavṛkṣaḥ saptapārṇṇamandārādiṣu guggulau ||
bhūtavṛkṣas tu śākhoṭe tathā śyonākapādape ||
viśālākṣo hare tārkṣye viśālākṣī varastriyāṃ ||
śakaṭākṣe(!) 'ṃdhava(ḍau?) syā(!) kaṭākṣasahite pi ca (fol. 131v1-5)
Colophon
°śvarasya gadyavidyānidheḥ śrīmaheśvarasya kṛtau viśvaprakāśābhidhāne nānārthaparicchedo dvitīyaḥ samāptaḥ || /// °te | kośam viśvaprakāśākhyaṃ niramate śrīmaheśvaraḥ || || śubham || [[śrībhānave namaḥ || ]]<ref >Added by a second hand. </ref>
<references/>
Microfilm Details
Reel No. A 20/4
Date of Filming: 27-08-1970
Exposures: 124
Used Copy: Kathmandu (scan)
Type of Film: positive
Remarks:
Catalogued by AM
Date: 06-10-2011